diff --git a/editions/DHARMA_CritEdSarasamuccayaVararuci.xml b/editions/DHARMA_CritEdSarasamuccayaVararuci.xml index 512ed9ab3..17040d9fa 100644 --- a/editions/DHARMA_CritEdSarasamuccayaVararuci.xml +++ b/editions/DHARMA_CritEdSarasamuccayaVararuci.xml @@ -5652,24 +5652,26 @@ to be delivered go by the Path of the Gods.

There is no matter that can fulfil avidity. Like the ocean an avid person is never fully filled.

-->
- yathaiva śr̥ṅgaṁ goḥ kāle vardhamānasya vardhate | - tathaiva tr̥ṣṇā vittena vardhamānena vardhate || + yathaiva śr̥ṅgaṁ goḥ kāle vardhamānasya vardhate | + tathaiva tr̥ṣṇā vittena vardhamānena vardhate || - + MBh 12.268.7: yathaiva śṛṅgaṃ goḥ kāle vardhamānasya vardhate | tathaiva tr̥ṣṇā vittena vardhamānena vardhate || -

apan ikaṅ trəṣnā ṅaranya, agə̄ṅ juga ya, mavuvuh pva ikaṅ vibhava, sāvakaniṅ kinatrəṣnān, humvat ta ya maṅkin agə̄ṅ, kadi kramaniṅ suṅuniṅ ləmbu, an maṅkin humvat, tumvat ikaṅ ləmbu makasuṅu ya, humvat kramanya maṅkin agə̄ṅ, maṅkana tikaṅ trəṣnā, maṅkin agə̄ṅ ri hvatnikaṅ kinatrəṣnān.

+

apan ikaṅ tr̥ṣṇā ṅaranya, agə̄ṅ juga ya, mavuvuh pva ikaṅ vibhava, sāvakaniṅ kinatr̥ṣṇān, humvat ta ya maṅkin agə̄ṅ, kadi kramaniṅ suṅuniṅ ləmbu, an maṅkin humvat, humvat ikaṅ ləmbu makasuṅu ya, humvat kramanya maṅkin agə̄ṅ, maṅkana tikaṅ tr̥ṣṇā, maṅkin agə̄ṅ ri hvatnikaṅ tr̥ṣṇā.

- akartavyeṣvasādhvīva tr̥ṣṇā prerayate janam | - tameva sarvapāpebhyo lajjā māteva rakṣati || + akartavyeṣv asādhvīva tr̥ṣṇā prerayate janam | + tam eva sarvapāpebhyo lajjā māteva rakṣati || - + Mahāsubhāṣitasaṁgraha 25: akartavyeṣv asādhvīva tr̥ṣṇā prerayate janam | tam eva sarvapāpebhyo lajjā māteva rakṣati || + Stanza 88 of Kr̥tyakalpataru's Mokṣakāṇḍa by Lakṣmīdhara: akartavyeṣu sādhvīvat tṛṣṇā prerayate naram | tam eva sarvapāpebhyo lajjā māteva rakṣati || + -

mvaṅ tan hana pahinikaṅ trəṣnā lavan strī kaśmala aṅavaśākən svāmī, vənaṅ kumon ikaṅ svāmī makolaha ṅulah tan yukti, kunaṅ apan ikaṅ iraṅ, paḍa lavan ibu, ya ta rumakṣa ikaṅ vvaṅ tumaṅgahi ya makolahaṅ vipatha, saṅkṣepanya, vvaṅ tarkneṅ iraṅ, maṅka makolahaṅ anyāya, deniṅ paṅavaśaniṅ trəṣnanya.

+

mvaṅ tan hana pahinikaṅ tṛṣṇā lavan strī kaśmala aṅavaśākən svāmī, vənaṅ kumon ikaṅ svāmī makolaha ṅulah tan yukti, kunaṅ apan ikaṅ iraṅ, paḍa lavan ibu, ya ta rumakṣa ikaṅ vvaṅ tumaṅgahi ya makolahaṅ vipatha, saṅkṣepanya, vvaṅ tarkneṅ iraṅ, maṅka makolahaṅ anyāya, deniṅ paṅavaśaniṅ tṛṣṇānya.