diff --git a/editions/DHARMA_CritEdSarasamuccayaVararuci.xml b/editions/DHARMA_CritEdSarasamuccayaVararuci.xml index 1ddcbd126..38b6bba44 100644 --- a/editions/DHARMA_CritEdSarasamuccayaVararuci.xml +++ b/editions/DHARMA_CritEdSarasamuccayaVararuci.xml @@ -5576,7 +5576,7 @@ to be delivered go by the Path of the Gods.

atathyenocya mānasya kaḥ kopo yan na tat tathā | tathyenāpi hi kaḥ kopo yad anukte ’pi tat tathā || - 513: atathyenocya mānasya kaḥ kopo yan na tat tathā | tathyenāpi hi kaḥ kopo yad anukte ’pi mat tathā // + Mahāsubhāṣitasaṁgraha 513: atathyenocya mānasya kaḥ kopo yan na tat tathā | tathyenāpi hi kaḥ kopo yad anukte ’pi mat tathā //

nya liṅamami, ikaṅ vvaṅ inapahāsa ri tan doṣanya, pisaniṅu yan tuhva makadoṣa ikaṅ dośa vih, apa ta nimitta nikān agləṅ, apan tan tuhu ikaṅ paṅdūṣaṇa iriya, u tuhva kunaṅ ikaṅ paṅapahāsa irikaṅ vvaṅ, apan suṅgah ya makadoṣa ika, tan yogya ika aglaṅa yadyapin tan ujarana kəta ya ri doṣanya, tan apahāsan, ivə̄ṅ juga rakətnikaṅ doṣa iriya, mataṅnyan klākna salahknaniṅ ujar.

@@ -5606,10 +5606,10 @@ to be delivered go by the Path of the Gods.

Tr̥ṣṇā is the wickedest of all. It keeps a man excited all the while. It is infested with adharma. It is terrible. Its consequences are dire sin.

-->
- āsannān purato bhogān darśáyitvā punaḥ punaḥ | + āsannān purato bhogān darśayitvā punaḥ punaḥ | chāgo haritamuṣṭyeva dūraṁ nīto ’smi tr̥ṣṇayā || - + Mahāsubhāṣitasaṁgraha 5546: āsannān purato bhogān darśayitvā punaḥ punaḥ | chāgo haritamuṣṭyeva dūraṃ nīto'smi tṛṣṇayā ||

apan kami maṅke, tonənta nirun kami, kinavaśākəniṅ tr̥ṣṇā, inahasākən, vinavanya riṅ kadohan kami, parəknikaṅ bhoga katon maṅiṅin-iṅin ri kami sāri-sāri, tātan hana pahimami lavan ikaṅ vəḍus, iniṅin-iṅin riṅ dukut sāgəm tumūt ta ya maṅgāṅalor aṅidul.

@@ -5623,7 +5623,7 @@ to be delivered go by the Path of the Gods.

Stanza 88 of Kr̥tyakalpataru's Mokṣakāṇḍa by Lakṣmīdhara: yauvanaṁ jarayā grastam ārogyaṁ vyādhibhir hatam | jīvitaṁ mr̥tyur abhyeti tr̥ṣṇaikā nirupadravā || -

nāṅ kayauvanan sakarəṅ paməpətniṅ śarīra, tan laṅgəṅ ika, kdə̄ deniṅ tuha, maṅkana ikaṅ ārogya ṅaranya, si tayaniṅ lara, anitya ika, apan aganti lavan lara, maṅkana ikiṅ hurip, anitya ika, apan niyata tka ikaṅ pāti ṅaranya, kunaṅ ikaṅ trəṣṇā, nitya juga pinakasvabhāvanya, apan tan hana humilaṅakən ya, ri pātikta tuvi, tumūt juga ya, yan tan katəmu kaklabanya.

+

nāṅ kayauvanan sakarəṅ paməpəkniṅ śarīra, tan laṅgəṅ ika, kədə̄ deniṅ tuha, maṅkana ikaṅ ārogya ṅaranya, si tayaniṅ lara, anitya ika, apan aganti lavan lara, maṅkana ikiṅ hurip, anitya ika, apan niyata təka ikaṅ pāti ṅaranya, kunaṅ ikaṅ tr̥ṣṇā, nitya juga pinakasvabhāvanya, apa tanapa tanapan tan hana humilaṅakən ya, ri pātinta tuvi, tumūt juga ya, yatanyatanyan tan katəmu kaklabanya.