Skip to content

Commit

Permalink
Browse files Browse the repository at this point in the history
  • Loading branch information
AnneSchmiedchen committed Jul 23, 2024
2 parents 1dcd405 + a22720e commit 9f758ba
Show file tree
Hide file tree
Showing 6 changed files with 6 additions and 6 deletions.
Original file line number Diff line number Diff line change
Expand Up @@ -90,7 +90,7 @@
<pb n="1v"/>
<lb n="1"/><g type="spiralL"/> svast<choice><sic>a</sic><corr>a</corr></choice> vijayaskandhāvārāc chivabhāgapuravāsakāt prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasampannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpā<unclear>t</unclear> pra<lb n="2" break="no"/>tāpopanatadānamānārjjav<choice><sic>ā</sic><corr>o</corr></choice>pārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvara<surplus>ḥ</surplus>śrībhaṭārkkād avyavacchinnarājavaṅśān mā<lb n="3" break="no"/>tāpitṛcaraṇāravindapraṇatipravidhautāś<choice><sic>a</sic><corr>e</corr></choice>ṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ<lb n="4" break="no"/><surplus>s</surplus> tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṅhatis sakalasmṛtipraṇītamārgga<surplus>s</surplus>samyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rū<lb n="5" break="no"/>pakāntisthairyyagāmbhīryyabuddhisampadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatā<surplus>yā</surplus>bhayapradānaparatayā tṛṇa<lb n="6" break="no"/>vadapāst<unclear>ā</unclear>śeṣasvakāryyaphala<supplied reason="omitted">ḥ</supplied> prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛda<supplied reason="omitted">ya</supplied>ḫ p<choice><sic>a</sic><corr>ā</corr></choice>dacārīva sakalabhuvanamaṇḍalābhogapramodaḥ para<lb n="7" break="no"/>mamāheśvaraḥ śrīguh<choice><sic>e</sic><corr>a</corr></choice>senas tasya sutas tatpādanakhamayūkhasaṁtānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḫ praṇayiśatasahasro<lb n="8" break="no"/>pajīvyamāna<surplus>s</surplus>sampad rūpalobhād ivāśritas sarabhasam ābhi<choice><sic>k</sic><corr>g</corr></choice>āmikair guṇais sahajaśakti<choice><sic>s</sic><corr>ś</corr></choice>ikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapati<lb n="9" break="no"/>samatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya sa<lb n="10" break="no"/>ṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyā<lb n="11" break="no"/>tas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradigmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapī<lb n="12" break="no"/>ṭhodūḍhagurumanorathamahābhāras sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvataḥ subhāṣitalavenāpi sukhopapādanīya<lb n="13" break="no"/>paritoṣas samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamaka<unclear>l</unclear>yāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathavi<lb n="14" break="no"/>śodhanādhigatodagrakīrttir ddharmmānuparodho<supplied reason="omitted">j</supplied>jvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvara<supplied reason="omitted">ḥ</supplied><lb n="15"/>śrīśīlādityas tasyānujas tatpādānuddhyātaḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmīṁ skandhāsaktā<unclear>ṁ</unclear><lb n="16"/>paramabhadra Iva dhuryyas tadājñāsa<choice><sic>t</sic><corr>m</corr></choice>pādanaikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasampadvaśī<supplied reason="omitted">kṛta</supplied><lb n="17" break="no"/>nṛpatiśataśiroratnacchāyopagūḍha<choice><sic>ḍha</sic><corr>pā</corr></choice>dapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim <choice><sic>a</sic><corr>e</corr></choice>kāṁ parityajya prakhyātapauru<lb n="18" break="no"/>ṣābhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛtanikhilabhuvanāmodavimalaguṇasaṅhati<supplied reason="omitted">ḥ</supplied> prasabhavighaṭitasakalakali<lb n="19" break="no"/>vilasitagatir nnīcajanādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛdayaḥ prakhyātapauruṣāstrakauśalātiśayagaṇatithavipakṣa<lb n="20" break="no"/>kṣitipatilakṣmīsvayaṁgrahaprakāśitapravīrapuruṣa<surplus>ḫ</surplus>pra<unclear>th</unclear>amasaṁkhyādhigamaḫ paramamāheśvaraḥ śrīkharagrahaḥ tasya tanayas tatpādānuddhyātas sakalavidyādhigamavi<lb n="21" break="no"/>hitanikhilavidvajjanamanaḥparitoṣātiśay<unclear cert="low">ita</unclear>satvasampadā tyāgaudāryyeṇa ca vigatānusandhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥ<lb n="22"/>samyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi paramabhadraprakṛtir ak<choice><sic>ri</sic><corr>ṛ</corr></choice>trimapra<lb n="23" break="no"/>śrayavinayaśobhāvibhūṣaṇas samaraśatajayapatākāharaṇapratya<orig>l</orig>odagrabāhudaṇḍavidhvansita
<pb n="2r"/>
<lb n="24" break="no"/>nikhilapratipakṣadarp<unclear>p</unclear>odayaḥ svadhanuḫprabhāvaparibhūtāstrakauśalābhimāna<supplied reason="omitted">ḥ</supplied> sakalanṛpatimaṇḍalābhinandita<lb n="25" break="no"/>śāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujas ta<choice><sic>kṣa</sic><corr>tpā</corr></choice>dānuddhyātas saccaritātiśayitasakalapūrvvanarapatir a<lb n="26" break="no"/>tidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛddhaguṇānurāganirbbharacittavṛttibhir mmanu<lb n="27" break="no"/>r iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaẖ kāntimā<supplied reason="omitted">n</supplied> nirvṛtihetur akalaṅkaḥ kumudanāthaḥ prājyapratāpasthagitadi<lb n="28" break="no"/>gantartarālapradhvansitadhvāntarāśis sa<supplied reason="omitted">ta</supplied>toditas savitā prakṛtibhyaḥ para<supplied reason="omitted">ṁ</supplied> pratyayam artthavantam atibahutithaprayojanānuba<choice><sic>d</sic><corr>n</corr></choice>dham āgamapari<lb n="29" break="no"/>pūrṇṇaṁ vidadhānas sandhivigrahasamāsaniścayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāraḥ sādhūnāṁ rājyasālā<lb n="30" break="no"/>turīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdaya<supplied reason="omitted">ḥ</supplied> śrutavān apy agarvvitaẖ kānto pi praśamī sthirasauhṛdayyo pi nira<lb n="31" break="no"/>sitā do<unclear>ṣ</unclear>avatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ<lb n="32"/>śrīdhruvasenaẖ kuśalī sarvvān eva yathāsambaddhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāya daśapu<lb n="33" break="no"/>ravinirggatavalabhīvāstavyavalabhīcāturvvidyasāmānya-Ālo<unclear>hā</unclear>yana sagotracchāgaleyasabrahmacāribrāhmaṇaṣaṣṭhidattaputrabrāhmaṇamātṛ<lb n="34" break="no"/><unclear>d</unclear>attāya surāṣṭreṣu bāUvānakasthalyāṁ maṇḍ<unclear>u</unclear>kkasarakagrāme pūrvvasīmni dhārāsiyakaprakṛṣṭakṣetramaddhyād bhūpādāvarttaśataṁ yasyāghāṭanāni<lb n="35"/>saṅgāpāṭaka grāmasīmāto parataḥ <unclear>ra</unclear>ṅkakasatkakṣetrād uttarataḥ dhārāsiyakaprakṛṣṭakṣetramaddhye grāmapañcakulakṛtasaṅkarikānāṁ pūrvvataḥ ma<lb n="36" break="no"/>hattaragokkhuruvakaprakṛṣṭakṣ<choice><sic>a</sic><corr>e</corr></choice>trād dakṣiṇataḥ tathāsm<unclear>i</unclear>nn eva grāme pūrvvasīmny eva dhārāsiyakaprakṛṣṭakapitthavāpī triṅśatpādāvarttapari<lb n="37" break="no"/>sarā yasyāḥ Āghāṭanāni saṅgāpāṭakagrāmasīmāto parataḥ paraṭakapadrabhūmer uttarataḥ Indrakaprakṛṣṭasīrīṣavāpyā<unclear>ḫ</unclear> pūrvvataḥ k<choice><sic>a</sic><corr>u</corr></choice>alaputra<lb n="38" break="no"/>kaUdbhavaprakṛṣṭapippalavāpyāḥ dakṣiṇataḥ Evam etad vāpīpādāvarttaśataṁ caturāghāṭanaviśuddhaṁ sodraṅgaṁ soparikara<unclear>ṁ</unclear> sabhūtavātapra<lb n="39" break="no"/>tyāyaṁ sadhānyahiraṇy<choice><sic>a</sic><corr>ā</corr></choice>deyaṁ sadaśā<choice><sic>ṣ</sic><corr>p</corr></choice>arādhaṁ sotpadyamānaviṣṭ<choice><sic>ī</sic><corr>i</corr></choice>kaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvvaprattadevabrahmadeyarahitaṁ<lb n="40"/>bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ putrapautrānvayabhogyam udakātisarggeṇa brahmadāyo nisṛṣṭaḥ yato syocita<lb n="41" break="no"/>yā brahmadeyasthityā bhuñjataḥ kṛṣataḥ karṣayataḥ pradiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā<lb n="42"/>Anityāny aiśvaryyāṇy asthiraṁ mānu<unclear>ṣ</unclear>yaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numaṁtavyaḥ paripālayitavyaś cety uktañ ca bahubhir vva<lb n="43" break="no"/>sudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ yānīha dāridryabhayā<supplied reason="omitted">n</supplied> narendrair ddhanāni dharmmāyatanīkṛtāni nirbhuktamālya<unclear>pra</unclear>timāni <unclear>tāni</unclear><lb n="44"/>ko nāma sādhuḫ punar ādadīta <g type="dashDouble"/> ṣaṣṭivarṣasahasrāṇi svargge tiṣṭhati bhūmida<supplied reason="omitted">ḥ</supplied> Ācchettā cānumantā ca tāny eva narake vaseT dūtako tra sāmantaśīlādityaḥ <g type="ddandaPlain">.</g> likhitam ida<supplied reason="omitted">ṁ</supplied> sa<lb n="45" break="no"/>ndhivigrahādhikṛtadivirapativatrabhaṭṭiputradivirapatiskandabhaṭena <g type="ddandaPlain">.</g> <abbr>saṁ</abbr> <num value="319">300 10 9</num> mārggaśira <abbr>śu</abbr> <num value="13">10 3</num> svahasto mama <g type="dandaHooked">.</g><g type="ddandaPlain">.</g>
<lb n="24" break="no"/>nikhilapratipakṣadarp<unclear>p</unclear>odayaḥ svadhanuḫprabhāvaparibhūtāstrakauśalābhimāna<supplied reason="omitted">ḥ</supplied> sakalanṛpatimaṇḍalābhinandita<lb n="25" break="no"/>śāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujas ta<choice><sic>kṣa</sic><corr>tpā</corr></choice>dānuddhyātas saccaritātiśayitasakalapūrvvanarapatir a<lb n="26" break="no"/>tidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛddhaguṇānurāganirbbharacittavṛttibhir mmanu<lb n="27" break="no"/>r iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaẖ kāntimā<supplied reason="omitted">n</supplied> nirvṛtihetur akalaṅkaḥ kumudanāthaḥ prājyapratāpasthagitadi<lb n="28" break="no"/>gantarālapradhvansitadhvāntarāśis sa<supplied reason="omitted">ta</supplied>toditas savitā prakṛtibhyaḥ para<supplied reason="omitted">ṁ</supplied> pratyayam artthavantam atibahutithaprayojanānuba<choice><sic>d</sic><corr>n</corr></choice>dham āgamapari<lb n="29" break="no"/>pūrṇṇaṁ vidadhānas sandhivigrahasamāsaniścayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāraḥ sādhūnāṁ rājyasālā<lb n="30" break="no"/>turīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdaya<supplied reason="omitted">ḥ</supplied> śrutavān apy agarvvitaẖ kānto pi praśamī sthirasauhṛdayyo pi nira<lb n="31" break="no"/>sitā do<unclear>ṣ</unclear>avatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ<lb n="32"/>śrīdhruvasenaẖ kuśalī sarvvān eva yathāsambaddhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāya daśapu<lb n="33" break="no"/>ravinirggatavalabhīvāstavyavalabhīcāturvvidyasāmānya-Ālo<unclear>hā</unclear>yana sagotracchāgaleyasabrahmacāribrāhmaṇaṣaṣṭhidattaputrabrāhmaṇamātṛ<lb n="34" break="no"/><unclear>d</unclear>attāya surāṣṭreṣu bāUvānakasthalyāṁ maṇḍ<unclear>u</unclear>kkasarakagrāme pūrvvasīmni dhārāsiyakaprakṛṣṭakṣetramaddhyād bhūpādāvarttaśataṁ yasyāghāṭanāni<lb n="35"/>saṅgāpāṭaka grāmasīmāto parataḥ <unclear>ra</unclear>ṅkakasatkakṣetrād uttarataḥ dhārāsiyakaprakṛṣṭakṣetramaddhye grāmapañcakulakṛtasaṅkarikānāṁ pūrvvataḥ ma<lb n="36" break="no"/>hattaragokkhuruvakaprakṛṣṭakṣ<choice><sic>a</sic><corr>e</corr></choice>trād dakṣiṇataḥ tathāsm<unclear>i</unclear>nn eva grāme pūrvvasīmny eva dhārāsiyakaprakṛṣṭakapitthavāpī triṅśatpādāvarttapari<lb n="37" break="no"/>sarā yasyāḥ Āghāṭanāni saṅgāpāṭakagrāmasīmāto parataḥ paraṭakapadrabhūmer uttarataḥ Indrakaprakṛṣṭasīrīṣavāpyā<unclear>ḫ</unclear> pūrvvataḥ k<choice><sic>a</sic><corr>u</corr></choice>alaputra<lb n="38" break="no"/>kaUdbhavaprakṛṣṭapippalavāpyāḥ dakṣiṇataḥ Evam etad vāpīpādāvarttaśataṁ caturāghāṭanaviśuddhaṁ sodraṅgaṁ soparikara<unclear>ṁ</unclear> sabhūtavātapra<lb n="39" break="no"/>tyāyaṁ sadhānyahiraṇy<choice><sic>a</sic><corr>ā</corr></choice>deyaṁ sadaśā<choice><sic>ṣ</sic><corr>p</corr></choice>arādhaṁ sotpadyamānaviṣṭ<choice><sic>ī</sic><corr>i</corr></choice>kaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvvaprattadevabrahmadeyarahitaṁ<lb n="40"/>bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ putrapautrānvayabhogyam udakātisarggeṇa brahmadāyo nisṛṣṭaḥ yato syocita<lb n="41" break="no"/>yā brahmadeyasthityā bhuñjataḥ kṛṣataḥ karṣayataḥ pradiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā<lb n="42"/>Anityāny aiśvaryyāṇy asthiraṁ mānu<unclear>ṣ</unclear>yaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numaṁtavyaḥ paripālayitavyaś cety uktañ ca bahubhir vva<lb n="43" break="no"/>sudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ yānīha dāridryabhayā<supplied reason="omitted">n</supplied> narendrair ddhanāni dharmmāyatanīkṛtāni nirbhuktamālya<unclear>pra</unclear>timāni <unclear>tāni</unclear><lb n="44"/>ko nāma sādhuḫ punar ādadīta <g type="dashDouble"/> ṣaṣṭivarṣasahasrāṇi svargge tiṣṭhati bhūmida<supplied reason="omitted">ḥ</supplied> Ācchettā cānumantā ca tāny eva narake vaseT dūtako tra sāmantaśīlādityaḥ <g type="ddandaPlain">.</g> likhitam ida<supplied reason="omitted">ṁ</supplied> sa<lb n="45" break="no"/>ndhivigrahādhikṛtadivirapativatrabhaṭṭiputradivirapatiskandabhaṭena <g type="ddandaPlain">.</g> <abbr>saṁ</abbr> <num value="319">300 10 9</num> mārggaśira <abbr>śu</abbr> <num value="13">10 3</num> svahasto mama <g type="dandaHooked">.</g><g type="ddandaPlain">.</g>
</p>
</div>
<div type="apparatus">
Expand Down
Loading

0 comments on commit 9f758ba

Please sign in to comment.