Skip to content

Commit

Permalink
edits
Browse files Browse the repository at this point in the history
  • Loading branch information
nicholaslua committed Sep 8, 2024
1 parent 5b246a9 commit 3ed63b9
Showing 1 changed file with 10 additions and 8 deletions.
18 changes: 10 additions & 8 deletions editions/DHARMA_CritEdSarasamuccayaVararuci.xml
Original file line number Diff line number Diff line change
Expand Up @@ -5652,24 +5652,26 @@ to be delivered go by the Path of the Gods.</p>
<p>There is no matter that can fulfil avidity. Like the ocean an avid person is never fully filled.</p>
-->
<div type="dyad" n="459" xml:id="sarasamuccaya_02.459"><quote xml:id="sarasamuccaya_02.459.01" type="base-text" xml:lang="san-Latn"> <lg xml:id="sarasamuccaya_02.459.01.01" n="459" met="anuṣṭubh">
<l n="a">yathaiva śr̥ṅgaṁ goḥ kāle vardhamānasya vardhate |</l>
<l n="b">tathaiva tr̥ṣṇā vittena vardhamānena vardhate ||</l>
<l n="a">yathaiva śr̥ṅgaṁ goḥ kāle</l> <l n="b">vardhamānasya vardhate |</l>
<l n="c">tathaiva tr̥ṣṇā vittena</l> <l n="d">vardhamānena vardhate ||</l>
</lg><listApp type="parallels"><app>
<note sameAs="txt:MBh_12.268.007"/>
<note sameAs="txt:MBh_12.268.007">MBh 12.268.7: <foreign>yathaiva śṛṅgaṃ goḥ kāle vardhamānasya vardhate | tathaiva tr̥ṣṇā vittena vardhamānena vardhate ||</foreign></note>
</app></listApp>
</quote>
<p xml:id="sarasamuccaya_02.459.02">apan ikaṅ trəṣnā ṅaranya, agə̄ṅ juga ya, mavuvuh pva ikaṅ vibhava, sāvakaniṅ kinatrəṣnān, humvat ta ya maṅkin agə̄ṅ, kadi kramaniṅ suṅuniṅ ləmbu, an maṅkin humvat, tumvat ikaṅ ləmbu makasuṅu ya, humvat kramanya maṅkin agə̄ṅ, maṅkana tikaṅ trəṣnā, maṅkin agə̄ṅ ri hvatnikaṅ kinatrəṣnān.</p></div>
<p xml:id="sarasamuccaya_02.459.02">apan ikaṅ tr̥ṣṇā ṅaranya, agə̄ṅ juga ya, mavuvuh pva ikaṅ vibhava, sāvakaniṅ kinatr̥ṣṇān, humvat ta ya maṅkin agə̄ṅ, kadi kramaniṅ suṅuniṅ ləmbu, an maṅkin humvat, humvat ikaṅ ləmbu makasuṅu ya, humvat kramanya maṅkin agə̄ṅ, maṅkana tikaṅ tr̥ṣṇā, maṅkin agə̄ṅ ri hvatnikaṅ tr̥ṣṇā.</p></div>
<!-- TRANSLATION
<p>Just as a horn grows with the growing bull, so does avidity grow with growing possessions.</p>
-->
<div type="dyad" n="460" xml:id="sarasamuccaya_02.460"><quote xml:id="sarasamuccaya_02.460.01" type="base-text" xml:lang="san-Latn"> <lg xml:id="sarasamuccaya_02.460.01.01" n="460" met="anuṣṭubh">
<l n="a">akartavyeṣvasādhvīva tr̥ṣṇā prerayate janam |</l>
<l n="b">tameva sarvapāpebhyo lajjā māteva rakṣati ||</l>
<l n="a">akartavyeṣv asādhvīva</l> <l n="b">tr̥ṣṇā prerayate janam |</l>
<l n="c">tam eva sarvapāpebhyo</l> <l n="d">lajjā māteva rakṣati ||</l>
</lg><listApp type="parallels"><app>
<note sameAs="txt:MBh???"/><!--reference number is not found-->
<note sameAs="txt:MSS_0025">Mahāsubhāṣitasaṁgraha 25: <foreign>akartavyeṣv asādhvīva tr̥ṣṇā prerayate janam | tam eva sarvapāpebhyo lajjā māteva rakṣati ||</foreign></note>
<note corresp="Krtyakalpataru-Moskadharma-Laksmidhara-221130_88">Stanza 88 of Kr̥tyakalpataru's Mokṣakāṇḍa by Lakṣmīdhara: <foreign>akartavyeṣu sādhvīvat tṛṣṇā prerayate naram | tam eva sarvapāpebhyo lajjā māteva rakṣati ||</foreign></note>
<note></note>
</app></listApp>
</quote>
<p xml:id="sarasamuccaya_02.460.02">mvaṅ tan hana pahinikaṅ trəṣnā lavan strī kaśmala aṅavaśākən svāmī, vənaṅ kumon ikaṅ svāmī makolaha ṅulah tan yukti, kunaṅ apan ikaṅ iraṅ, paḍa lavan ibu, ya ta rumakṣa ikaṅ vvaṅ tumaṅgahi ya makolahaṅ vipatha, saṅkṣepanya, vvaṅ tarkneṅ iraṅ, maṅka makolahaṅ anyāya, deniṅ paṅavaśaniṅ trəṣnanya.</p></div>
<p xml:id="sarasamuccaya_02.460.02">mvaṅ tan hana pahinikaṅ tṛṣṇā lavan strī kaśmala aṅavaśākən svāmī, vənaṅ kumon ikaṅ svāmī makolaha ṅulah tan yukti, kunaṅ apan ikaṅ iraṅ, paḍa lavan ibu, ya ta rumakṣa ikaṅ vvaṅ tumaṅgahi ya makolahaṅ vipatha, saṅkṣepanya, vvaṅ tarkneṅ iraṅ, maṅka makolahaṅ anyāya, deniṅ paṅavaśaniṅ tṛṣṇānya.</p></div>
<!-- TRANSLATION
<p>Avidity is like a fallen woman. It instigates a person into wrongful actitivities. Modesty is like a mother. It guards a person against all sins.</p>
-->
Expand Down

0 comments on commit 3ed63b9

Please sign in to comment.